A 332-10 Nepālamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 332/10
Title: Nepālamāhātmya
Dimensions: 35.5 x 10.5 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5471
Remarks:


Reel No. A 332-10 Inventory No. 47227

Title Nepālamāhātmya

Remarks assigned to the Skandapurāṇa-himavatkhaṇḍa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 10.5 cm

Folios 68

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the marginal title ne. and in the lower rihgt-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5471

Manuscript Features

On the exp. 2 is written nepālamāhātmedaṃ (!)

Excerpts

Beginning

❖ śrīgurugaṇeśāya namaḥ ||

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva, tato jayam udīrayet || 1 ||

sūta uvāca ||

janamejaya[sya] yajñānte, mu(2)nayo brahmavādinaḥ |

samāgatāḥ purāṇānāṃ, kathāṃ cakrur nnirantaraṃ ||

munimadhye mahātejā, jaiminiḥ paryyapṛchata (!) ||

mārkkaṇḍeyaṃ mahātmānaṃ, bhūya eva mahādyutiṃ (3) ||

|| jaiminir uvāca ||

bhagavan sarvvadharmmajña, trikālajña munīśvara |

tvattaḥ śrutāni sarvvāṇi kṣerāṇi phaladāni ca || (fol. 1v1–3)

End

||sūta uvāca ||

iti nepālamāhā(7)tmyaṃ, mārkaṇḍeyas tapodhanaḥ |

kathayitvā dvijātibhyaḥ, sāyaṃsadhyām upāsitaṃ (!) ||

yayau śiṣyagaṇeiḥ sārddhaṃ vibhāvasūr ivāparaḥ |

anyepi munayaḥ sarvve, yayu(8)ḥ saṃdhyām upāsitaṃ (!) ||

idaṃ nepālamāhātmyaṃ, guhyam atyaṃtadurlabhaṃ |

gopanīyaṃ prayatnena, dhārmikāya prakāśayet || (fol. 68r6–8)

Colophon

iti śrīskandapurāṇe himava(9)tkhaṇḍe nepālamāhātme (!) triṃśatitamodhyāyaḥ (!) || || śubham astu sarvvadāṃ || || (fol. 68r8–9)

Microfilm Details

Reel No. A 332/10

Date of Filming 27-04-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of fol. 39v–40r

Catalogued by JU/MS

Date 11-05-2006

Bibliography