A 332-10 Nepālamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 332/10
Title: Nepālamāhātmya
Dimensions: 35.5 x 10.5 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5471
Remarks:
Reel No. A 332-10 Inventory No. 47227
Title Nepālamāhātmya
Remarks assigned to the Skandapurāṇa-himavatkhaṇḍa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.5 x 10.5 cm
Folios 68
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the marginal title ne. and in the lower rihgt-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5471
Manuscript Features
On the exp. 2 is written nepālamāhātmedaṃ (!)
Excerpts
Beginning
❖ śrīgurugaṇeśāya namaḥ ||
nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva, tato jayam udīrayet || 1 ||
sūta uvāca ||
janamejaya[sya] yajñānte, mu(2)nayo brahmavādinaḥ |
samāgatāḥ purāṇānāṃ, kathāṃ cakrur nnirantaraṃ ||
munimadhye mahātejā, jaiminiḥ paryyapṛchata (!) ||
mārkkaṇḍeyaṃ mahātmānaṃ, bhūya eva mahādyutiṃ (3) ||
|| jaiminir uvāca ||
bhagavan sarvvadharmmajña, trikālajña munīśvara |
tvattaḥ śrutāni sarvvāṇi kṣerāṇi phaladāni ca || (fol. 1v1–3)
End
||sūta uvāca ||
iti nepālamāhā(7)tmyaṃ, mārkaṇḍeyas tapodhanaḥ |
kathayitvā dvijātibhyaḥ, sāyaṃsadhyām upāsitaṃ (!) ||
yayau śiṣyagaṇeiḥ sārddhaṃ vibhāvasūr ivāparaḥ |
anyepi munayaḥ sarvve, yayu(8)ḥ saṃdhyām upāsitaṃ (!) ||
idaṃ nepālamāhātmyaṃ, guhyam atyaṃtadurlabhaṃ |
gopanīyaṃ prayatnena, dhārmikāya prakāśayet || (fol. 68r6–8)
Colophon
iti śrīskandapurāṇe himava(9)tkhaṇḍe nepālamāhātme (!) triṃśatitamodhyāyaḥ (!) || || śubham astu sarvvadāṃ || || (fol. 68r8–9)
Microfilm Details
Reel No. A 332/10
Date of Filming 27-04-1972
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks two exposure of fol. 39v–40r
Catalogued by JU/MS
Date 11-05-2006
Bibliography